B 342-9 Muhūrtacintāmaṇi
Manuscript culture infobox
Filmed in: B 342/9
Title: Muhūrtacintāmaṇi
Dimensions: 27.9 x 14.6 cm x 219 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/574
Remarks:
Reel No. B 342/9
Inventory No. 44597
Title Muhurttacināmaṇi saṭika(ṭīkāpramitākṣarā)
Remarks
Author Rāma
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the astrology
Manuscript Details
Script Devanagari
Material paper
State
Size 28.5 x 14.5 cm
Binding Hole
Folios 219
Lines per Folio 11–12
Foliation numbers in both margins of the verso
Place of Deposit NAK
Accession No. 5-574
Manuscript Features
Excerpts
Beginning
svasti śrī gaṇeśāya namaḥ || || śrī sarasvatyai nama(!) || śrīgurave namaḥ ||
|| kailāserṇaśakā(!) himakara rucire vikṣyavisvaṃsvakīyaṃ(!)
bhūyopidhānapratibhaṭa karatisyarddhacaṃṇḍattvaṇḍaḥ(!) ||
sādhāratvadaṃghrapradetimiramito dhūyatesaudharitrī
tvaṃ vāvāṃnsmi(!) niruddhā(!) kapaṭakaraṭhināḥ kerayo naḥ punaṃtu ||
muhūrttacintāmaṇisaṃjñakasya svayaṃ kṛtasya pramitākṣarākhyā |
rāmovidhartto vadati praṇamya viṣṇu(!) rkkarudrān pitarau guruśca || (fol. 1v1–5)
End
|| tadātmaja iti || tasthānaṃ tadaivajñasyātmajo rāmābhidhogiriśa nagare vārānasyāṃ muhūrttaciṃtāmaṇi nāmadheyaṃ graṃthaṃ bhujabhujeṣu candrai 1522 mirtaśake dvāviṃśatyadhikapaṃcadaśamite 1522 śake viniramādakārṣīt || śeṣaṃ sphuṭaṃ || 10 || (fol. 218v10–219r3)
Colophon
|| iti śrī daivajñānaṃtasuta daivajñarāmaviracitāyāṃ svakṛta muhūrttaciṃtāmaṇiṭīkāyāṃ pramitākṣarāyāṃ gṛhapraveśa prakaraṇaṃ samāptimagamat || ❁ || || samāptāceyaṃ muhūtta(!) ciṃtāmaṇiṭīkā || || śubham || || (fol. 219r3–5)
Microfilm Details
Reel No. B 342/9
Date of Filming
Exposures
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 2-02-2005