B 342-9 Muhūrtacintāmaṇi

Template:IP

Manuscript culture infobox

Filmed in: B 342/9
Title: Muhūrtacintāmaṇi
Dimensions: 27.9 x 14.6 cm x 219 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/574
Remarks:


Reel No. B 342/9

Inventory No. 44597

Title Muhurttacināmaṇi saṭika(ṭīkāpramitākṣarā)

Remarks

Author Rāma

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the astrology

Manuscript Details

Script Devanagari

Material paper

State

Size 28.5 x 14.5 cm

Binding Hole

Folios 219

Lines per Folio 11–12

Foliation numbers in both margins of the verso

Place of Deposit NAK

Accession No. 5-574

Manuscript Features

Excerpts

Beginning

svasti śrī gaṇeśāya namaḥ ||   || śrī sarasvatyai nama(!) || śrīgurave namaḥ ||

|| kailāserṇaśakā(!) himakara rucire vikṣyavisvaṃsvakīyaṃ(!)
bhūyopidhānapratibhaṭa karatisyarddhacaṃṇḍattvaṇḍaḥ(!) ||

sādhāratvadaṃghrapradetimiramito dhūyatesaudharitrī
tvaṃ vāvāṃnsmi(!) niruddhā(!) kapaṭakaraṭhināḥ kerayo naḥ punaṃtu ||

muhūrttacintāmaṇisaṃjñakasya svayaṃ kṛtasya pramitākṣarākhyā |
rāmovidhartto vadati praṇamya viṣṇu(!) rkkarudrān pitarau guruśca || (fol. 1v1–5)

End

|| tadātmaja iti || tasthānaṃ tadaivajñasyātmajo rāmābhidhogiriśa nagare vārānasyāṃ muhūrttaciṃtāmaṇi nāmadheyaṃ graṃthaṃ bhujabhujeṣu candrai 1522 mirtaśake dvāviṃśatyadhikapaṃcadaśamite 1522 śake viniramādakārṣīt || śeṣaṃ sphuṭaṃ || 10 || (fol. 218v10–219r3)

Colophon

|| iti śrī daivajñānaṃtasuta daivajñarāmaviracitāyāṃ svakṛta muhūrttaciṃtāmaṇiṭīkāyāṃ pramitākṣarāyāṃ gṛhapraveśa prakaraṇaṃ samāptimagamat || ❁ ||   || samāptāceyaṃ muhūtta(!) ciṃtāmaṇiṭīkā ||   || śubham ||   || (fol. 219r3–5)

Microfilm Details

Reel No. B 342/9

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 2-02-2005